A 578-2 Sārasvataprakriyā(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 578/2
Title: Sārasvataprakriyā(?)
Dimensions: 23.8 x 8.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/356
Remarks: A1309/27,1


Reel No. A 578-2 Inventory No. 62678

Title Sārasvataprakriyā

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 23.8 x 8.5 cm

Folios 45

Lines per Folio 7-8

Foliation Numeralsin right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-356

Used for edition no/yes

Manuscript Features

12-33,3639-44,46 and 56 folios are missing and 34-77 folios are in dissinding order.

Excerpts

Beginning

❖ oṃ namo hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasva[[tīm]] ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |

prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||

a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye

samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante | lokāc ca yasya siddhir iti vakṣyati | tato lokata eva hrasvādisaṃjñā jñātavyāḥ || || <ref name="ftn1">Here, in the bottom margin one verse is quoted:

cāsas tu vadate mātrāṃ dvimātrāṃ vāyasobravīt |

trimātras tu ⟨siṣī⟩[śikhī] brūyāt nakulaś cārddhamātrakaṃ ||</ref>ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||

eṣām anye ʼpy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||

samāvṛtyā svaritaḥ || (fol.1v1-2r2)

End

anvabhāviṣatāṃ || anvabhaviṣata(!) || anvabhāviṣṭhāḥ anvabhāviṣāthāṃ || dhe ca ser lopaḥ || anvabhāvidhvaṃ || anvabhāviḍhvaṃ | anvabhāviṣi || anvabhāviṣvahi anvabhāviṣāhi (!)|| pakṣe ca anvābhaviṣātāṃ(!) || anvabhaviṣata || ityādi ||

nirāh pūrvvaḥ || nirākāri || ahāri | avāci || ahāriṣātāṃ || ahariṣat (!) | (ahaṣātāṃ) ||

avāci | ayakṣātāṃ | abhoji | abhukṣātāṃ || dhṛñ dhāraṇe || nirpūrvvaḥ niradhāri ||

niradhāriṣātāṃ || nidhṛṣātāṃ || pada gatau | pratipūrvvaḥ || pratyapādi || prayapsātāṃ

| bhaṇa śabde avibhāṇi(!) abhaṇiṣātāṃ | avādi |a/// (fol.77v3-7 )

Microfilm Details

Reel No. A 578/2

Date of Filming 23-05-1973

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2003

Bibliography


<references/>