A 578-2 Sārasvataprakriyā(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 578/2
Title: Sārasvataprakriyā(?)
Dimensions: 23.8 x 8.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/356
Remarks: A1309/27,1
Reel No. A 578-2 Inventory No. 62678
Title Sārasvataprakriyā
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 23.8 x 8.5 cm
Folios 45
Lines per Folio 7-8
Foliation Numeralsin right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-356
Used for edition no/yes
Manuscript Features
12-33,3639-44,46 and 56 folios are missing and 34-77 folios are in dissinding order.
Excerpts
Beginning
❖ oṃ namo hayagrīvāya ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasva[[tīm]] ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye
samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante | lokāc ca yasya siddhir iti vakṣyati | tato lokata eva hrasvādisaṃjñā jñātavyāḥ || || <ref name="ftn1">Here, in the bottom margin one verse is quoted:
cāsas tu vadate mātrāṃ dvimātrāṃ vāyasobravīt |
trimātras tu ⟨siṣī⟩[śikhī] brūyāt nakulaś cārddhamātrakaṃ ||</ref>ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||
eṣām anye ʼpy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||
samāvṛtyā svaritaḥ || (fol.1v1-2r2)
End
anvabhāviṣatāṃ || anvabhaviṣata(!) || anvabhāviṣṭhāḥ anvabhāviṣāthāṃ || dhe ca ser lopaḥ || anvabhāvidhvaṃ || anvabhāviḍhvaṃ | anvabhāviṣi || anvabhāviṣvahi anvabhāviṣāhi (!)|| pakṣe ca anvābhaviṣātāṃ(!) || anvabhaviṣata || ityādi ||
nirāh pūrvvaḥ || nirākāri || ahāri | avāci || ahāriṣātāṃ || ahariṣat (!) | (ahaṣātāṃ) ||
avāci | ayakṣātāṃ | abhoji | abhukṣātāṃ || dhṛñ dhāraṇe || nirpūrvvaḥ niradhāri ||
niradhāriṣātāṃ || nidhṛṣātāṃ || pada gatau | pratipūrvvaḥ || pratyapādi || prayapsātāṃ
| bhaṇa śabde avibhāṇi(!) abhaṇiṣātāṃ | avādi |a/// (fol.77v3-7 )
Microfilm Details
Reel No. A 578/2
Date of Filming 23-05-1973
Exposures 47
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-10-2003
Bibliography
<references/>